A 420-3 Muhūrtaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 420/3
Title: Muhūrtaratna
Dimensions: 25.1 x 9.2 cm x 158 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 861
Acc No.: NAK 1/1173
Remarks:
Reel No. A 420-3 Inventory No. 44734
Title Muhūrttaratna
Author Īśvaradāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing folios are: 74 and 76–78
Size 25.3 x 9.5 cm
Folios 154
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Date of Copying NS 861
Place of Deposit NAK
Accession No. 1/1173
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
dehārddhasaktakāntālakakusumacayo (!) lābhanetrānalārcis
tīvroṣmāmauliśaśvatsabalitasu(2)radhunīnīraramyaḥ (!) śivo naḥ |
caṃcaccaṇḍendukāntir vviradadṛtidṛḍhācchādanavyaktaśītaḥ,
so yaṃ bhūṣāsthikundaprakaraparivṛ(3)taḥ pātu sarvvarturūpaḥ || 1 ||
somasaumyabhṛgubhāskarabhaumā,
devapūjyaravijāv api bhāni |
yaṃ namanti nijavāṃchitasiddhyaiḥ,
(4) siddhido bhavatu me sa girīśaḥ || 2 || ||
atra kakṣākrameṇa grahāḥ || (fol. 1v1-4)
End
saujanyato nahi guṇagrahaṇaṃ vidheyam
ārkaḥ kadācid api doṣapade bhavadbhiḥ |
kāryyaṃ tad e(2)va punar atra viraṃcibhāvyaṃ,
yenaiva saṃbhavati cetasi vaḥ pratītiḥ || 6 ||
asad api parapadhyam anta eva praśaṃsa(3)n-
ty amṛtakarakarāṇāṃ tāpa(hantā hi yātaḥ) |
vimalam ati pa (!) padhyaṃ dūṣyate duṣṭacittai,r
viṣadhararasanāyāṃ kālakūṭaḥ sadaiva || 7 || (fol. 158v1–4)
Colophon
iti śrīmajjyotiṣarāyātmajeśvaradāsaviracito muhūrttaratnābhidho vyava(5)hāragraṃthaḥ samāptaḥ || || ❁ || ❁ || || saṃ 861 jyeṣṭhaśudi 14 saṃpūrṇa (!) || śubham astu sarvvadā || (fol. 158v4–5)
Microfilm Details
Reel No. A 420/3
Date of Filming 08-08-1972
Exposures 158
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 147v–148r
Catalogued by BK/JU
Date 30-05-2006
Bibliography