A 420-3 Muhūrtaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/3
Title: Muhūrtaratna
Dimensions: 25.1 x 9.2 cm x 158 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 861
Acc No.: NAK 1/1173
Remarks:


Reel No. A 420-3 Inventory No. 44734

Title Muhūrttaratna

Author Īśvaradāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing folios are: 74 and 76–78

Size 25.3 x 9.5 cm

Folios 154

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 861

Place of Deposit NAK

Accession No. 1/1173

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||   ||

dehārddhasaktakāntālakakusumacayo (!) lābhanetrānalārcis

tīvroṣmāmauliśaśvatsabalitasu(2)radhunīnīraramyaḥ (!) śivo naḥ |

caṃcaccaṇḍendukāntir vviradadṛtidṛḍhācchādanavyaktaśītaḥ,

so yaṃ bhūṣāsthikundaprakaraparivṛ(3)taḥ pātu sarvvarturūpaḥ || 1 ||

somasaumyabhṛgubhāskarabhaumā,

devapūjyaravijāv api bhāni |

yaṃ namanti nijavāṃchitasiddhyaiḥ,

(4) siddhido bhavatu me sa girīśaḥ || 2 ||   ||

atra kakṣākrameṇa grahāḥ || (fol. 1v1-4)

End

saujanyato nahi guṇagrahaṇaṃ vidheyam

ārkaḥ kadācid api doṣapade bhavadbhiḥ |

kāryyaṃ tad e(2)va punar atra viraṃcibhāvyaṃ,

yenaiva saṃbhavati cetasi vaḥ pratītiḥ || 6 ||

asad api parapadhyam anta eva praśaṃsa(3)n-

ty amṛtakarakarāṇāṃ tāpa(hantā hi yātaḥ) |

vimalam ati pa (!) padhyaṃ dūṣyate duṣṭacittai,r

viṣadhararasanāyāṃ kālakūṭaḥ sadaiva || 7 || (fol. 158v1–4)

Colophon

iti śrīmajjyotiṣarāyātmajeśvaradāsaviracito muhūrttaratnābhidho vyava(5)hāragraṃthaḥ samāptaḥ ||   ||  ❁  ||  ❁  ||  || saṃ 861 jyeṣṭhaśudi 14 saṃpūrṇa (!) || śubham astu sarvvadā || (fol. 158v4–5)

Microfilm Details

Reel No. A 420/3

Date of Filming 08-08-1972

Exposures 158

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 147v–148r

Catalogued by BK/JU

Date 30-05-2006

Bibliography